Declension table of ?lakhyamāna

Deva

NeuterSingularDualPlural
Nominativelakhyamānam lakhyamāne lakhyamānāni
Vocativelakhyamāna lakhyamāne lakhyamānāni
Accusativelakhyamānam lakhyamāne lakhyamānāni
Instrumentallakhyamānena lakhyamānābhyām lakhyamānaiḥ
Dativelakhyamānāya lakhyamānābhyām lakhyamānebhyaḥ
Ablativelakhyamānāt lakhyamānābhyām lakhyamānebhyaḥ
Genitivelakhyamānasya lakhyamānayoḥ lakhyamānānām
Locativelakhyamāne lakhyamānayoḥ lakhyamāneṣu

Compound lakhyamāna -

Adverb -lakhyamānam -lakhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria