Declension table of ?lakhtavat

Deva

MasculineSingularDualPlural
Nominativelakhtavān lakhtavantau lakhtavantaḥ
Vocativelakhtavan lakhtavantau lakhtavantaḥ
Accusativelakhtavantam lakhtavantau lakhtavataḥ
Instrumentallakhtavatā lakhtavadbhyām lakhtavadbhiḥ
Dativelakhtavate lakhtavadbhyām lakhtavadbhyaḥ
Ablativelakhtavataḥ lakhtavadbhyām lakhtavadbhyaḥ
Genitivelakhtavataḥ lakhtavatoḥ lakhtavatām
Locativelakhtavati lakhtavatoḥ lakhtavatsu

Compound lakhtavat -

Adverb -lakhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria