Declension table of ?lakhitavya

Deva

MasculineSingularDualPlural
Nominativelakhitavyaḥ lakhitavyau lakhitavyāḥ
Vocativelakhitavya lakhitavyau lakhitavyāḥ
Accusativelakhitavyam lakhitavyau lakhitavyān
Instrumentallakhitavyena lakhitavyābhyām lakhitavyaiḥ lakhitavyebhiḥ
Dativelakhitavyāya lakhitavyābhyām lakhitavyebhyaḥ
Ablativelakhitavyāt lakhitavyābhyām lakhitavyebhyaḥ
Genitivelakhitavyasya lakhitavyayoḥ lakhitavyānām
Locativelakhitavye lakhitavyayoḥ lakhitavyeṣu

Compound lakhitavya -

Adverb -lakhitavyam -lakhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria