Declension table of ?lakhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelakhiṣyantī lakhiṣyantyau lakhiṣyantyaḥ
Vocativelakhiṣyanti lakhiṣyantyau lakhiṣyantyaḥ
Accusativelakhiṣyantīm lakhiṣyantyau lakhiṣyantīḥ
Instrumentallakhiṣyantyā lakhiṣyantībhyām lakhiṣyantībhiḥ
Dativelakhiṣyantyai lakhiṣyantībhyām lakhiṣyantībhyaḥ
Ablativelakhiṣyantyāḥ lakhiṣyantībhyām lakhiṣyantībhyaḥ
Genitivelakhiṣyantyāḥ lakhiṣyantyoḥ lakhiṣyantīnām
Locativelakhiṣyantyām lakhiṣyantyoḥ lakhiṣyantīṣu

Compound lakhiṣyanti - lakhiṣyantī -

Adverb -lakhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria