Declension table of ?lakhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelakhiṣyamāṇā lakhiṣyamāṇe lakhiṣyamāṇāḥ
Vocativelakhiṣyamāṇe lakhiṣyamāṇe lakhiṣyamāṇāḥ
Accusativelakhiṣyamāṇām lakhiṣyamāṇe lakhiṣyamāṇāḥ
Instrumentallakhiṣyamāṇayā lakhiṣyamāṇābhyām lakhiṣyamāṇābhiḥ
Dativelakhiṣyamāṇāyai lakhiṣyamāṇābhyām lakhiṣyamāṇābhyaḥ
Ablativelakhiṣyamāṇāyāḥ lakhiṣyamāṇābhyām lakhiṣyamāṇābhyaḥ
Genitivelakhiṣyamāṇāyāḥ lakhiṣyamāṇayoḥ lakhiṣyamāṇānām
Locativelakhiṣyamāṇāyām lakhiṣyamāṇayoḥ lakhiṣyamāṇāsu

Adverb -lakhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria