Declension table of ?lakhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelakhiṣyamāṇaḥ lakhiṣyamāṇau lakhiṣyamāṇāḥ
Vocativelakhiṣyamāṇa lakhiṣyamāṇau lakhiṣyamāṇāḥ
Accusativelakhiṣyamāṇam lakhiṣyamāṇau lakhiṣyamāṇān
Instrumentallakhiṣyamāṇena lakhiṣyamāṇābhyām lakhiṣyamāṇaiḥ lakhiṣyamāṇebhiḥ
Dativelakhiṣyamāṇāya lakhiṣyamāṇābhyām lakhiṣyamāṇebhyaḥ
Ablativelakhiṣyamāṇāt lakhiṣyamāṇābhyām lakhiṣyamāṇebhyaḥ
Genitivelakhiṣyamāṇasya lakhiṣyamāṇayoḥ lakhiṣyamāṇānām
Locativelakhiṣyamāṇe lakhiṣyamāṇayoḥ lakhiṣyamāṇeṣu

Compound lakhiṣyamāṇa -

Adverb -lakhiṣyamāṇam -lakhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria