Declension table of ?lakayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelakayiṣyamāṇā lakayiṣyamāṇe lakayiṣyamāṇāḥ
Vocativelakayiṣyamāṇe lakayiṣyamāṇe lakayiṣyamāṇāḥ
Accusativelakayiṣyamāṇām lakayiṣyamāṇe lakayiṣyamāṇāḥ
Instrumentallakayiṣyamāṇayā lakayiṣyamāṇābhyām lakayiṣyamāṇābhiḥ
Dativelakayiṣyamāṇāyai lakayiṣyamāṇābhyām lakayiṣyamāṇābhyaḥ
Ablativelakayiṣyamāṇāyāḥ lakayiṣyamāṇābhyām lakayiṣyamāṇābhyaḥ
Genitivelakayiṣyamāṇāyāḥ lakayiṣyamāṇayoḥ lakayiṣyamāṇānām
Locativelakayiṣyamāṇāyām lakayiṣyamāṇayoḥ lakayiṣyamāṇāsu

Adverb -lakayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria