सुबन्तावली लक्ष्यलक्षणभाव

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्यलक्षणभावः लक्ष्यलक्षणभावौ लक्ष्यलक्षणभावाः
सम्बोधनम्लक्ष्यलक्षणभाव लक्ष्यलक्षणभावौ लक्ष्यलक्षणभावाः
द्वितीयालक्ष्यलक्षणभावम् लक्ष्यलक्षणभावौ लक्ष्यलक्षणभावान्
तृतीयालक्ष्यलक्षणभावेन लक्ष्यलक्षणभावाभ्याम् लक्ष्यलक्षणभावैः लक्ष्यलक्षणभावेभिः
चतुर्थीलक्ष्यलक्षणभावाय लक्ष्यलक्षणभावाभ्याम् लक्ष्यलक्षणभावेभ्यः
पञ्चमीलक्ष्यलक्षणभावात् लक्ष्यलक्षणभावाभ्याम् लक्ष्यलक्षणभावेभ्यः
षष्ठीलक्ष्यलक्षणभावस्य लक्ष्यलक्षणभावयोः लक्ष्यलक्षणभावानाम्
सप्तमीलक्ष्यलक्षणभावे लक्ष्यलक्षणभावयोः लक्ष्यलक्षणभावेषु

समास लक्ष्यलक्षणभाव

अव्यय ॰लक्ष्यलक्षणभावम् ॰लक्ष्यलक्षणभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria