Declension table of lakṣyalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativelakṣyalakṣaṇam lakṣyalakṣaṇe lakṣyalakṣaṇāni
Vocativelakṣyalakṣaṇa lakṣyalakṣaṇe lakṣyalakṣaṇāni
Accusativelakṣyalakṣaṇam lakṣyalakṣaṇe lakṣyalakṣaṇāni
Instrumentallakṣyalakṣaṇena lakṣyalakṣaṇābhyām lakṣyalakṣaṇaiḥ
Dativelakṣyalakṣaṇāya lakṣyalakṣaṇābhyām lakṣyalakṣaṇebhyaḥ
Ablativelakṣyalakṣaṇāt lakṣyalakṣaṇābhyām lakṣyalakṣaṇebhyaḥ
Genitivelakṣyalakṣaṇasya lakṣyalakṣaṇayoḥ lakṣyalakṣaṇānām
Locativelakṣyalakṣaṇe lakṣyalakṣaṇayoḥ lakṣyalakṣaṇeṣu

Compound lakṣyalakṣaṇa -

Adverb -lakṣyalakṣaṇam -lakṣyalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria