Declension table of ?lakṣyaikacakṣuṣkā

Deva

FeminineSingularDualPlural
Nominativelakṣyaikacakṣuṣkā lakṣyaikacakṣuṣke lakṣyaikacakṣuṣkāḥ
Vocativelakṣyaikacakṣuṣke lakṣyaikacakṣuṣke lakṣyaikacakṣuṣkāḥ
Accusativelakṣyaikacakṣuṣkām lakṣyaikacakṣuṣke lakṣyaikacakṣuṣkāḥ
Instrumentallakṣyaikacakṣuṣkayā lakṣyaikacakṣuṣkābhyām lakṣyaikacakṣuṣkābhiḥ
Dativelakṣyaikacakṣuṣkāyai lakṣyaikacakṣuṣkābhyām lakṣyaikacakṣuṣkābhyaḥ
Ablativelakṣyaikacakṣuṣkāyāḥ lakṣyaikacakṣuṣkābhyām lakṣyaikacakṣuṣkābhyaḥ
Genitivelakṣyaikacakṣuṣkāyāḥ lakṣyaikacakṣuṣkayoḥ lakṣyaikacakṣuṣkāṇām
Locativelakṣyaikacakṣuṣkāyām lakṣyaikacakṣuṣkayoḥ lakṣyaikacakṣuṣkāsu

Adverb -lakṣyaikacakṣuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria