Declension table of lakṣyaikacakṣuṣka

Deva

NeuterSingularDualPlural
Nominativelakṣyaikacakṣuṣkam lakṣyaikacakṣuṣke lakṣyaikacakṣuṣkāṇi
Vocativelakṣyaikacakṣuṣka lakṣyaikacakṣuṣke lakṣyaikacakṣuṣkāṇi
Accusativelakṣyaikacakṣuṣkam lakṣyaikacakṣuṣke lakṣyaikacakṣuṣkāṇi
Instrumentallakṣyaikacakṣuṣkeṇa lakṣyaikacakṣuṣkābhyām lakṣyaikacakṣuṣkaiḥ
Dativelakṣyaikacakṣuṣkāya lakṣyaikacakṣuṣkābhyām lakṣyaikacakṣuṣkebhyaḥ
Ablativelakṣyaikacakṣuṣkāt lakṣyaikacakṣuṣkābhyām lakṣyaikacakṣuṣkebhyaḥ
Genitivelakṣyaikacakṣuṣkasya lakṣyaikacakṣuṣkayoḥ lakṣyaikacakṣuṣkāṇām
Locativelakṣyaikacakṣuṣke lakṣyaikacakṣuṣkayoḥ lakṣyaikacakṣuṣkeṣu

Compound lakṣyaikacakṣuṣka -

Adverb -lakṣyaikacakṣuṣkam -lakṣyaikacakṣuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria