Declension table of lakṣyabheda

Deva

MasculineSingularDualPlural
Nominativelakṣyabhedaḥ lakṣyabhedau lakṣyabhedāḥ
Vocativelakṣyabheda lakṣyabhedau lakṣyabhedāḥ
Accusativelakṣyabhedam lakṣyabhedau lakṣyabhedān
Instrumentallakṣyabhedena lakṣyabhedābhyām lakṣyabhedaiḥ lakṣyabhedebhiḥ
Dativelakṣyabhedāya lakṣyabhedābhyām lakṣyabhedebhyaḥ
Ablativelakṣyabhedāt lakṣyabhedābhyām lakṣyabhedebhyaḥ
Genitivelakṣyabhedasya lakṣyabhedayoḥ lakṣyabhedānām
Locativelakṣyabhede lakṣyabhedayoḥ lakṣyabhedeṣu

Compound lakṣyabheda -

Adverb -lakṣyabhedam -lakṣyabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria