Declension table of lakṣyārtha

Deva

MasculineSingularDualPlural
Nominativelakṣyārthaḥ lakṣyārthau lakṣyārthāḥ
Vocativelakṣyārtha lakṣyārthau lakṣyārthāḥ
Accusativelakṣyārtham lakṣyārthau lakṣyārthān
Instrumentallakṣyārthena lakṣyārthābhyām lakṣyārthaiḥ lakṣyārthebhiḥ
Dativelakṣyārthāya lakṣyārthābhyām lakṣyārthebhyaḥ
Ablativelakṣyārthāt lakṣyārthābhyām lakṣyārthebhyaḥ
Genitivelakṣyārthasya lakṣyārthayoḥ lakṣyārthānām
Locativelakṣyārthe lakṣyārthayoḥ lakṣyārtheṣu

Compound lakṣyārtha -

Adverb -lakṣyārtham -lakṣyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria