सुबन्तावली ?लक्ष्यालक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्यालक्ष्यः लक्ष्यालक्ष्यौ लक्ष्यालक्ष्याः
सम्बोधनम्लक्ष्यालक्ष्य लक्ष्यालक्ष्यौ लक्ष्यालक्ष्याः
द्वितीयालक्ष्यालक्ष्यम् लक्ष्यालक्ष्यौ लक्ष्यालक्ष्यान्
तृतीयालक्ष्यालक्ष्येण लक्ष्यालक्ष्याभ्याम् लक्ष्यालक्ष्यैः लक्ष्यालक्ष्येभिः
चतुर्थीलक्ष्यालक्ष्याय लक्ष्यालक्ष्याभ्याम् लक्ष्यालक्ष्येभ्यः
पञ्चमीलक्ष्यालक्ष्यात् लक्ष्यालक्ष्याभ्याम् लक्ष्यालक्ष्येभ्यः
षष्ठीलक्ष्यालक्ष्यस्य लक्ष्यालक्ष्ययोः लक्ष्यालक्ष्याणाम्
सप्तमीलक्ष्यालक्ष्ये लक्ष्यालक्ष्ययोः लक्ष्यालक्ष्येषु

समास लक्ष्यालक्ष्य

अव्यय ॰लक्ष्यालक्ष्यम् ॰लक्ष्यालक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria