सुबन्तावली ?लक्ष्म्याराम

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्म्यारामः लक्ष्म्यारामौ लक्ष्म्यारामाः
सम्बोधनम्लक्ष्म्याराम लक्ष्म्यारामौ लक्ष्म्यारामाः
द्वितीयालक्ष्म्यारामम् लक्ष्म्यारामौ लक्ष्म्यारामान्
तृतीयालक्ष्म्यारामेण लक्ष्म्यारामाभ्याम् लक्ष्म्यारामैः लक्ष्म्यारामेभिः
चतुर्थीलक्ष्म्यारामाय लक्ष्म्यारामाभ्याम् लक्ष्म्यारामेभ्यः
पञ्चमीलक्ष्म्यारामात् लक्ष्म्यारामाभ्याम् लक्ष्म्यारामेभ्यः
षष्ठीलक्ष्म्यारामस्य लक्ष्म्यारामयोः लक्ष्म्यारामाणाम्
सप्तमीलक्ष्म्यारामे लक्ष्म्यारामयोः लक्ष्म्यारामेषु

समास लक्ष्म्याराम

अव्यय ॰लक्ष्म्यारामम् ॰लक्ष्म्यारामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria