सुबन्तावली ?लक्ष्मीविवर्त

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीविवर्तः लक्ष्मीविवर्तौ लक्ष्मीविवर्ताः
सम्बोधनम्लक्ष्मीविवर्त लक्ष्मीविवर्तौ लक्ष्मीविवर्ताः
द्वितीयालक्ष्मीविवर्तम् लक्ष्मीविवर्तौ लक्ष्मीविवर्तान्
तृतीयालक्ष्मीविवर्तेन लक्ष्मीविवर्ताभ्याम् लक्ष्मीविवर्तैः लक्ष्मीविवर्तेभिः
चतुर्थीलक्ष्मीविवर्ताय लक्ष्मीविवर्ताभ्याम् लक्ष्मीविवर्तेभ्यः
पञ्चमीलक्ष्मीविवर्तात् लक्ष्मीविवर्ताभ्याम् लक्ष्मीविवर्तेभ्यः
षष्ठीलक्ष्मीविवर्तस्य लक्ष्मीविवर्तयोः लक्ष्मीविवर्तानाम्
सप्तमीलक्ष्मीविवर्ते लक्ष्मीविवर्तयोः लक्ष्मीविवर्तेषु

समास लक्ष्मीविवर्त

अव्यय ॰लक्ष्मीविवर्तम् ॰लक्ष्मीविवर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria