सुबन्तावली ?लक्ष्मीविलास

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीविलासः लक्ष्मीविलासौ लक्ष्मीविलासाः
सम्बोधनम्लक्ष्मीविलास लक्ष्मीविलासौ लक्ष्मीविलासाः
द्वितीयालक्ष्मीविलासम् लक्ष्मीविलासौ लक्ष्मीविलासान्
तृतीयालक्ष्मीविलासेन लक्ष्मीविलासाभ्याम् लक्ष्मीविलासैः लक्ष्मीविलासेभिः
चतुर्थीलक्ष्मीविलासाय लक्ष्मीविलासाभ्याम् लक्ष्मीविलासेभ्यः
पञ्चमीलक्ष्मीविलासात् लक्ष्मीविलासाभ्याम् लक्ष्मीविलासेभ्यः
षष्ठीलक्ष्मीविलासस्य लक्ष्मीविलासयोः लक्ष्मीविलासानाम्
सप्तमीलक्ष्मीविलासे लक्ष्मीविलासयोः लक्ष्मीविलासेषु

समास लक्ष्मीविलास

अव्यय ॰लक्ष्मीविलासम् ॰लक्ष्मीविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria