Declension table of lakṣmīvat

Deva

NeuterSingularDualPlural
Nominativelakṣmīvat lakṣmīvantī lakṣmīvatī lakṣmīvanti
Vocativelakṣmīvat lakṣmīvantī lakṣmīvatī lakṣmīvanti
Accusativelakṣmīvat lakṣmīvantī lakṣmīvatī lakṣmīvanti
Instrumentallakṣmīvatā lakṣmīvadbhyām lakṣmīvadbhiḥ
Dativelakṣmīvate lakṣmīvadbhyām lakṣmīvadbhyaḥ
Ablativelakṣmīvataḥ lakṣmīvadbhyām lakṣmīvadbhyaḥ
Genitivelakṣmīvataḥ lakṣmīvatoḥ lakṣmīvatām
Locativelakṣmīvati lakṣmīvatoḥ lakṣmīvatsu

Adverb -lakṣmīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria