Declension table of lakṣmīvat

Deva

MasculineSingularDualPlural
Nominativelakṣmīvān lakṣmīvantau lakṣmīvantaḥ
Vocativelakṣmīvan lakṣmīvantau lakṣmīvantaḥ
Accusativelakṣmīvantam lakṣmīvantau lakṣmīvataḥ
Instrumentallakṣmīvatā lakṣmīvadbhyām lakṣmīvadbhiḥ
Dativelakṣmīvate lakṣmīvadbhyām lakṣmīvadbhyaḥ
Ablativelakṣmīvataḥ lakṣmīvadbhyām lakṣmīvadbhyaḥ
Genitivelakṣmīvataḥ lakṣmīvatoḥ lakṣmīvatām
Locativelakṣmīvati lakṣmīvatoḥ lakṣmīvatsu

Compound lakṣmīvat -

Adverb -lakṣmīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria