सुबन्तावली ?लक्ष्मीसनाथ

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीसनाथः लक्ष्मीसनाथौ लक्ष्मीसनाथाः
सम्बोधनम्लक्ष्मीसनाथ लक्ष्मीसनाथौ लक्ष्मीसनाथाः
द्वितीयालक्ष्मीसनाथम् लक्ष्मीसनाथौ लक्ष्मीसनाथान्
तृतीयालक्ष्मीसनाथेन लक्ष्मीसनाथाभ्याम् लक्ष्मीसनाथैः लक्ष्मीसनाथेभिः
चतुर्थीलक्ष्मीसनाथाय लक्ष्मीसनाथाभ्याम् लक्ष्मीसनाथेभ्यः
पञ्चमीलक्ष्मीसनाथात् लक्ष्मीसनाथाभ्याम् लक्ष्मीसनाथेभ्यः
षष्ठीलक्ष्मीसनाथस्य लक्ष्मीसनाथयोः लक्ष्मीसनाथानाम्
सप्तमीलक्ष्मीसनाथे लक्ष्मीसनाथयोः लक्ष्मीसनाथेषु

समास लक्ष्मीसनाथ

अव्यय ॰लक्ष्मीसनाथम् ॰लक्ष्मीसनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria