सुबन्तावली ?लक्ष्मीपूजाविवेक

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीपूजाविवेकः लक्ष्मीपूजाविवेकौ लक्ष्मीपूजाविवेकाः
सम्बोधनम्लक्ष्मीपूजाविवेक लक्ष्मीपूजाविवेकौ लक्ष्मीपूजाविवेकाः
द्वितीयालक्ष्मीपूजाविवेकम् लक्ष्मीपूजाविवेकौ लक्ष्मीपूजाविवेकान्
तृतीयालक्ष्मीपूजाविवेकेन लक्ष्मीपूजाविवेकाभ्याम् लक्ष्मीपूजाविवेकैः लक्ष्मीपूजाविवेकेभिः
चतुर्थीलक्ष्मीपूजाविवेकाय लक्ष्मीपूजाविवेकाभ्याम् लक्ष्मीपूजाविवेकेभ्यः
पञ्चमीलक्ष्मीपूजाविवेकात् लक्ष्मीपूजाविवेकाभ्याम् लक्ष्मीपूजाविवेकेभ्यः
षष्ठीलक्ष्मीपूजाविवेकस्य लक्ष्मीपूजाविवेकयोः लक्ष्मीपूजाविवेकानाम्
सप्तमीलक्ष्मीपूजाविवेके लक्ष्मीपूजाविवेकयोः लक्ष्मीपूजाविवेकेषु

समास लक्ष्मीपूजाविवेक

अव्यय ॰लक्ष्मीपूजाविवेकम् ॰लक्ष्मीपूजाविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria