सुबन्तावली ?लक्ष्मीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीपुत्रः लक्ष्मीपुत्रौ लक्ष्मीपुत्राः
सम्बोधनम्लक्ष्मीपुत्र लक्ष्मीपुत्रौ लक्ष्मीपुत्राः
द्वितीयालक्ष्मीपुत्रम् लक्ष्मीपुत्रौ लक्ष्मीपुत्रान्
तृतीयालक्ष्मीपुत्रेण लक्ष्मीपुत्राभ्याम् लक्ष्मीपुत्रैः लक्ष्मीपुत्रेभिः
चतुर्थीलक्ष्मीपुत्राय लक्ष्मीपुत्राभ्याम् लक्ष्मीपुत्रेभ्यः
पञ्चमीलक्ष्मीपुत्रात् लक्ष्मीपुत्राभ्याम् लक्ष्मीपुत्रेभ्यः
षष्ठीलक्ष्मीपुत्रस्य लक्ष्मीपुत्रयोः लक्ष्मीपुत्राणाम्
सप्तमीलक्ष्मीपुत्रे लक्ष्मीपुत्रयोः लक्ष्मीपुत्रेषु

समास लक्ष्मीपुत्र

अव्यय ॰लक्ष्मीपुत्रम् ॰लक्ष्मीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria