सुबन्तावली ?लक्ष्मीपुरमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमालक्ष्मीपुरमाहात्म्यम् लक्ष्मीपुरमाहात्म्ये लक्ष्मीपुरमाहात्म्यानि
सम्बोधनम्लक्ष्मीपुरमाहात्म्य लक्ष्मीपुरमाहात्म्ये लक्ष्मीपुरमाहात्म्यानि
द्वितीयालक्ष्मीपुरमाहात्म्यम् लक्ष्मीपुरमाहात्म्ये लक्ष्मीपुरमाहात्म्यानि
तृतीयालक्ष्मीपुरमाहात्म्येन लक्ष्मीपुरमाहात्म्याभ्याम् लक्ष्मीपुरमाहात्म्यैः
चतुर्थीलक्ष्मीपुरमाहात्म्याय लक्ष्मीपुरमाहात्म्याभ्याम् लक्ष्मीपुरमाहात्म्येभ्यः
पञ्चमीलक्ष्मीपुरमाहात्म्यात् लक्ष्मीपुरमाहात्म्याभ्याम् लक्ष्मीपुरमाहात्म्येभ्यः
षष्ठीलक्ष्मीपुरमाहात्म्यस्य लक्ष्मीपुरमाहात्म्ययोः लक्ष्मीपुरमाहात्म्यानाम्
सप्तमीलक्ष्मीपुरमाहात्म्ये लक्ष्मीपुरमाहात्म्ययोः लक्ष्मीपुरमाहात्म्येषु

समास लक्ष्मीपुरमाहात्म्य

अव्यय ॰लक्ष्मीपुरमाहात्म्यम् ॰लक्ष्मीपुरमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria