सुबन्तावली ?लक्ष्मीनृसिंहमहाष्टोत्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमालक्ष्मीनृसिंहमहाष्टोत्तरम् लक्ष्मीनृसिंहमहाष्टोत्तरे लक्ष्मीनृसिंहमहाष्टोत्तराणि
सम्बोधनम्लक्ष्मीनृसिंहमहाष्टोत्तर लक्ष्मीनृसिंहमहाष्टोत्तरे लक्ष्मीनृसिंहमहाष्टोत्तराणि
द्वितीयालक्ष्मीनृसिंहमहाष्टोत्तरम् लक्ष्मीनृसिंहमहाष्टोत्तरे लक्ष्मीनृसिंहमहाष्टोत्तराणि
तृतीयालक्ष्मीनृसिंहमहाष्टोत्तरेण लक्ष्मीनृसिंहमहाष्टोत्तराभ्याम् लक्ष्मीनृसिंहमहाष्टोत्तरैः
चतुर्थीलक्ष्मीनृसिंहमहाष्टोत्तराय लक्ष्मीनृसिंहमहाष्टोत्तराभ्याम् लक्ष्मीनृसिंहमहाष्टोत्तरेभ्यः
पञ्चमीलक्ष्मीनृसिंहमहाष्टोत्तरात् लक्ष्मीनृसिंहमहाष्टोत्तराभ्याम् लक्ष्मीनृसिंहमहाष्टोत्तरेभ्यः
षष्ठीलक्ष्मीनृसिंहमहाष्टोत्तरस्य लक्ष्मीनृसिंहमहाष्टोत्तरयोः लक्ष्मीनृसिंहमहाष्टोत्तराणाम्
सप्तमीलक्ष्मीनृसिंहमहाष्टोत्तरे लक्ष्मीनृसिंहमहाष्टोत्तरयोः लक्ष्मीनृसिंहमहाष्टोत्तरेषु

समास लक्ष्मीनृसिंहमहाष्टोत्तर

अव्यय ॰लक्ष्मीनृसिंहमहाष्टोत्तरम् ॰लक्ष्मीनृसिंहमहाष्टोत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria