सुबन्तावली ?लक्ष्मीनृसिंहकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमालक्ष्मीनृसिंहकवचम् लक्ष्मीनृसिंहकवचे लक्ष्मीनृसिंहकवचानि
सम्बोधनम्लक्ष्मीनृसिंहकवच लक्ष्मीनृसिंहकवचे लक्ष्मीनृसिंहकवचानि
द्वितीयालक्ष्मीनृसिंहकवचम् लक्ष्मीनृसिंहकवचे लक्ष्मीनृसिंहकवचानि
तृतीयालक्ष्मीनृसिंहकवचेन लक्ष्मीनृसिंहकवचाभ्याम् लक्ष्मीनृसिंहकवचैः
चतुर्थीलक्ष्मीनृसिंहकवचाय लक्ष्मीनृसिंहकवचाभ्याम् लक्ष्मीनृसिंहकवचेभ्यः
पञ्चमीलक्ष्मीनृसिंहकवचात् लक्ष्मीनृसिंहकवचाभ्याम् लक्ष्मीनृसिंहकवचेभ्यः
षष्ठीलक्ष्मीनृसिंहकवचस्य लक्ष्मीनृसिंहकवचयोः लक्ष्मीनृसिंहकवचानाम्
सप्तमीलक्ष्मीनृसिंहकवचे लक्ष्मीनृसिंहकवचयोः लक्ष्मीनृसिंहकवचेषु

समास लक्ष्मीनृसिंहकवच

अव्यय ॰लक्ष्मीनृसिंहकवचम् ॰लक्ष्मीनृसिंहकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria