Declension table of lakṣmīnṛsiṃha

Deva

MasculineSingularDualPlural
Nominativelakṣmīnṛsiṃhaḥ lakṣmīnṛsiṃhau lakṣmīnṛsiṃhāḥ
Vocativelakṣmīnṛsiṃha lakṣmīnṛsiṃhau lakṣmīnṛsiṃhāḥ
Accusativelakṣmīnṛsiṃham lakṣmīnṛsiṃhau lakṣmīnṛsiṃhān
Instrumentallakṣmīnṛsiṃhena lakṣmīnṛsiṃhābhyām lakṣmīnṛsiṃhaiḥ lakṣmīnṛsiṃhebhiḥ
Dativelakṣmīnṛsiṃhāya lakṣmīnṛsiṃhābhyām lakṣmīnṛsiṃhebhyaḥ
Ablativelakṣmīnṛsiṃhāt lakṣmīnṛsiṃhābhyām lakṣmīnṛsiṃhebhyaḥ
Genitivelakṣmīnṛsiṃhasya lakṣmīnṛsiṃhayoḥ lakṣmīnṛsiṃhānām
Locativelakṣmīnṛsiṃhe lakṣmīnṛsiṃhayoḥ lakṣmīnṛsiṃheṣu

Compound lakṣmīnṛsiṃha -

Adverb -lakṣmīnṛsiṃham -lakṣmīnṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria