सुबन्तावली ?लक्ष्मीद्वादशनाममहिमन्

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीद्वादशनाममहिमा लक्ष्मीद्वादशनाममहिमानौ लक्ष्मीद्वादशनाममहिमानः
सम्बोधनम्लक्ष्मीद्वादशनाममहिमन् लक्ष्मीद्वादशनाममहिमानौ लक्ष्मीद्वादशनाममहिमानः
द्वितीयालक्ष्मीद्वादशनाममहिमानम् लक्ष्मीद्वादशनाममहिमानौ लक्ष्मीद्वादशनाममहिम्नः
तृतीयालक्ष्मीद्वादशनाममहिम्ना लक्ष्मीद्वादशनाममहिमभ्याम् लक्ष्मीद्वादशनाममहिमभिः
चतुर्थीलक्ष्मीद्वादशनाममहिम्ने लक्ष्मीद्वादशनाममहिमभ्याम् लक्ष्मीद्वादशनाममहिमभ्यः
पञ्चमीलक्ष्मीद्वादशनाममहिम्नः लक्ष्मीद्वादशनाममहिमभ्याम् लक्ष्मीद्वादशनाममहिमभ्यः
षष्ठीलक्ष्मीद्वादशनाममहिम्नः लक्ष्मीद्वादशनाममहिम्नोः लक्ष्मीद्वादशनाममहिम्नाम्
सप्तमीलक्ष्मीद्वादशनाममहिम्नि लक्ष्मीद्वादशनाममहिमनि लक्ष्मीद्वादशनाममहिम्नोः लक्ष्मीद्वादशनाममहिमसु

समास लक्ष्मीद्वादशनाममहिम

अव्यय ॰लक्ष्मीद्वादशनाममहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria