सुबन्तावली ?लक्ष्मीधरकाव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमालक्ष्मीधरकाव्यम् लक्ष्मीधरकाव्ये लक्ष्मीधरकाव्याणि
सम्बोधनम्लक्ष्मीधरकाव्य लक्ष्मीधरकाव्ये लक्ष्मीधरकाव्याणि
द्वितीयालक्ष्मीधरकाव्यम् लक्ष्मीधरकाव्ये लक्ष्मीधरकाव्याणि
तृतीयालक्ष्मीधरकाव्येण लक्ष्मीधरकाव्याभ्याम् लक्ष्मीधरकाव्यैः
चतुर्थीलक्ष्मीधरकाव्याय लक्ष्मीधरकाव्याभ्याम् लक्ष्मीधरकाव्येभ्यः
पञ्चमीलक्ष्मीधरकाव्यात् लक्ष्मीधरकाव्याभ्याम् लक्ष्मीधरकाव्येभ्यः
षष्ठीलक्ष्मीधरकाव्यस्य लक्ष्मीधरकाव्ययोः लक्ष्मीधरकाव्याणाम्
सप्तमीलक्ष्मीधरकाव्ये लक्ष्मीधरकाव्ययोः लक्ष्मीधरकाव्येषु

समास लक्ष्मीधरकाव्य

अव्यय ॰लक्ष्मीधरकाव्यम् ॰लक्ष्मीधरकाव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria