Declension table of lakṣmībhārya

Deva

MasculineSingularDualPlural
Nominativelakṣmībhāryaḥ lakṣmībhāryau lakṣmībhāryāḥ
Vocativelakṣmībhārya lakṣmībhāryau lakṣmībhāryāḥ
Accusativelakṣmībhāryam lakṣmībhāryau lakṣmībhāryān
Instrumentallakṣmībhāryeṇa lakṣmībhāryābhyām lakṣmībhāryaiḥ lakṣmībhāryebhiḥ
Dativelakṣmībhāryāya lakṣmībhāryābhyām lakṣmībhāryebhyaḥ
Ablativelakṣmībhāryāt lakṣmībhāryābhyām lakṣmībhāryebhyaḥ
Genitivelakṣmībhāryasya lakṣmībhāryayoḥ lakṣmībhāryāṇām
Locativelakṣmībhārye lakṣmībhāryayoḥ lakṣmībhāryeṣu

Compound lakṣmībhārya -

Adverb -lakṣmībhāryam -lakṣmībhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria