सुबन्तावली ?लक्ष्मीबहिष्कृत

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीबहिष्कृतः लक्ष्मीबहिष्कृतौ लक्ष्मीबहिष्कृताः
सम्बोधनम्लक्ष्मीबहिष्कृत लक्ष्मीबहिष्कृतौ लक्ष्मीबहिष्कृताः
द्वितीयालक्ष्मीबहिष्कृतम् लक्ष्मीबहिष्कृतौ लक्ष्मीबहिष्कृतान्
तृतीयालक्ष्मीबहिष्कृतेन लक्ष्मीबहिष्कृताभ्याम् लक्ष्मीबहिष्कृतैः लक्ष्मीबहिष्कृतेभिः
चतुर्थीलक्ष्मीबहिष्कृताय लक्ष्मीबहिष्कृताभ्याम् लक्ष्मीबहिष्कृतेभ्यः
पञ्चमीलक्ष्मीबहिष्कृतात् लक्ष्मीबहिष्कृताभ्याम् लक्ष्मीबहिष्कृतेभ्यः
षष्ठीलक्ष्मीबहिष्कृतस्य लक्ष्मीबहिष्कृतयोः लक्ष्मीबहिष्कृतानाम्
सप्तमीलक्ष्मीबहिष्कृते लक्ष्मीबहिष्कृतयोः लक्ष्मीबहिष्कृतेषु

समास लक्ष्मीबहिष्कृत

अव्यय ॰लक्ष्मीबहिष्कृतम् ॰लक्ष्मीबहिष्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria