Declension table of lakṣmaṇavatī

Deva

FeminineSingularDualPlural
Nominativelakṣmaṇavatī lakṣmaṇavatyau lakṣmaṇavatyaḥ
Vocativelakṣmaṇavati lakṣmaṇavatyau lakṣmaṇavatyaḥ
Accusativelakṣmaṇavatīm lakṣmaṇavatyau lakṣmaṇavatīḥ
Instrumentallakṣmaṇavatyā lakṣmaṇavatībhyām lakṣmaṇavatībhiḥ
Dativelakṣmaṇavatyai lakṣmaṇavatībhyām lakṣmaṇavatībhyaḥ
Ablativelakṣmaṇavatyāḥ lakṣmaṇavatībhyām lakṣmaṇavatībhyaḥ
Genitivelakṣmaṇavatyāḥ lakṣmaṇavatyoḥ lakṣmaṇavatīnām
Locativelakṣmaṇavatyām lakṣmaṇavatyoḥ lakṣmaṇavatīṣu

Compound lakṣmaṇavati - lakṣmaṇavatī -

Adverb -lakṣmaṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria