Declension table of lakṣmaṇarekhā

Deva

FeminineSingularDualPlural
Nominativelakṣmaṇarekhā lakṣmaṇarekhe lakṣmaṇarekhāḥ
Vocativelakṣmaṇarekhe lakṣmaṇarekhe lakṣmaṇarekhāḥ
Accusativelakṣmaṇarekhām lakṣmaṇarekhe lakṣmaṇarekhāḥ
Instrumentallakṣmaṇarekhayā lakṣmaṇarekhābhyām lakṣmaṇarekhābhiḥ
Dativelakṣmaṇarekhāyai lakṣmaṇarekhābhyām lakṣmaṇarekhābhyaḥ
Ablativelakṣmaṇarekhāyāḥ lakṣmaṇarekhābhyām lakṣmaṇarekhābhyaḥ
Genitivelakṣmaṇarekhāyāḥ lakṣmaṇarekhayoḥ lakṣmaṇarekhāṇām
Locativelakṣmaṇarekhāyām lakṣmaṇarekhayoḥ lakṣmaṇarekhāsu

Adverb -lakṣmaṇarekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria