सुबन्तावली ?लक्ष्मणकुण्डक

Roma

नपुंसकम्एकद्विबहु
प्रथमालक्ष्मणकुण्डकम् लक्ष्मणकुण्डके लक्ष्मणकुण्डकानि
सम्बोधनम्लक्ष्मणकुण्डक लक्ष्मणकुण्डके लक्ष्मणकुण्डकानि
द्वितीयालक्ष्मणकुण्डकम् लक्ष्मणकुण्डके लक्ष्मणकुण्डकानि
तृतीयालक्ष्मणकुण्डकेन लक्ष्मणकुण्डकाभ्याम् लक्ष्मणकुण्डकैः
चतुर्थीलक्ष्मणकुण्डकाय लक्ष्मणकुण्डकाभ्याम् लक्ष्मणकुण्डकेभ्यः
पञ्चमीलक्ष्मणकुण्डकात् लक्ष्मणकुण्डकाभ्याम् लक्ष्मणकुण्डकेभ्यः
षष्ठीलक्ष्मणकुण्डकस्य लक्ष्मणकुण्डकयोः लक्ष्मणकुण्डकानाम्
सप्तमीलक्ष्मणकुण्डके लक्ष्मणकुण्डकयोः लक्ष्मणकुण्डकेषु

समास लक्ष्मणकुण्डक

अव्यय ॰लक्ष्मणकुण्डकम् ॰लक्ष्मणकुण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria