सुबन्तावली ?लक्ष्मणखण्डप्रशस्ति

Roma

स्त्रीएकद्विबहु
प्रथमालक्ष्मणखण्डप्रशस्तिः लक्ष्मणखण्डप्रशस्ती लक्ष्मणखण्डप्रशस्तयः
सम्बोधनम्लक्ष्मणखण्डप्रशस्ते लक्ष्मणखण्डप्रशस्ती लक्ष्मणखण्डप्रशस्तयः
द्वितीयालक्ष्मणखण्डप्रशस्तिम् लक्ष्मणखण्डप्रशस्ती लक्ष्मणखण्डप्रशस्तीः
तृतीयालक्ष्मणखण्डप्रशस्त्या लक्ष्मणखण्डप्रशस्तिभ्याम् लक्ष्मणखण्डप्रशस्तिभिः
चतुर्थीलक्ष्मणखण्डप्रशस्त्यै लक्ष्मणखण्डप्रशस्तये लक्ष्मणखण्डप्रशस्तिभ्याम् लक्ष्मणखण्डप्रशस्तिभ्यः
पञ्चमीलक्ष्मणखण्डप्रशस्त्याः लक्ष्मणखण्डप्रशस्तेः लक्ष्मणखण्डप्रशस्तिभ्याम् लक्ष्मणखण्डप्रशस्तिभ्यः
षष्ठीलक्ष्मणखण्डप्रशस्त्याः लक्ष्मणखण्डप्रशस्तेः लक्ष्मणखण्डप्रशस्त्योः लक्ष्मणखण्डप्रशस्तीनाम्
सप्तमीलक्ष्मणखण्डप्रशस्त्याम् लक्ष्मणखण्डप्रशस्तौ लक्ष्मणखण्डप्रशस्त्योः लक्ष्मणखण्डप्रशस्तिषु

समास लक्ष्मणखण्डप्रशस्ति

अव्यय ॰लक्ष्मणखण्डप्रशस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria