Declension table of lakṣmaṇagupta

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇaguptaḥ lakṣmaṇaguptau lakṣmaṇaguptāḥ
Vocativelakṣmaṇagupta lakṣmaṇaguptau lakṣmaṇaguptāḥ
Accusativelakṣmaṇaguptam lakṣmaṇaguptau lakṣmaṇaguptān
Instrumentallakṣmaṇaguptena lakṣmaṇaguptābhyām lakṣmaṇaguptaiḥ lakṣmaṇaguptebhiḥ
Dativelakṣmaṇaguptāya lakṣmaṇaguptābhyām lakṣmaṇaguptebhyaḥ
Ablativelakṣmaṇaguptāt lakṣmaṇaguptābhyām lakṣmaṇaguptebhyaḥ
Genitivelakṣmaṇaguptasya lakṣmaṇaguptayoḥ lakṣmaṇaguptānām
Locativelakṣmaṇagupte lakṣmaṇaguptayoḥ lakṣmaṇagupteṣu

Compound lakṣmaṇagupta -

Adverb -lakṣmaṇaguptam -lakṣmaṇaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria