Declension table of lakṣmaṇadeva

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇadevaḥ lakṣmaṇadevau lakṣmaṇadevāḥ
Vocativelakṣmaṇadeva lakṣmaṇadevau lakṣmaṇadevāḥ
Accusativelakṣmaṇadevam lakṣmaṇadevau lakṣmaṇadevān
Instrumentallakṣmaṇadevena lakṣmaṇadevābhyām lakṣmaṇadevaiḥ lakṣmaṇadevebhiḥ
Dativelakṣmaṇadevāya lakṣmaṇadevābhyām lakṣmaṇadevebhyaḥ
Ablativelakṣmaṇadevāt lakṣmaṇadevābhyām lakṣmaṇadevebhyaḥ
Genitivelakṣmaṇadevasya lakṣmaṇadevayoḥ lakṣmaṇadevānām
Locativelakṣmaṇadeve lakṣmaṇadevayoḥ lakṣmaṇadeveṣu

Compound lakṣmaṇadeva -

Adverb -lakṣmaṇadevam -lakṣmaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria