सुबन्तावली ?लक्ष्मणचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मणचन्द्रः लक्ष्मणचन्द्रौ लक्ष्मणचन्द्राः
सम्बोधनम्लक्ष्मणचन्द्र लक्ष्मणचन्द्रौ लक्ष्मणचन्द्राः
द्वितीयालक्ष्मणचन्द्रम् लक्ष्मणचन्द्रौ लक्ष्मणचन्द्रान्
तृतीयालक्ष्मणचन्द्रेण लक्ष्मणचन्द्राभ्याम् लक्ष्मणचन्द्रैः लक्ष्मणचन्द्रेभिः
चतुर्थीलक्ष्मणचन्द्राय लक्ष्मणचन्द्राभ्याम् लक्ष्मणचन्द्रेभ्यः
पञ्चमीलक्ष्मणचन्द्रात् लक्ष्मणचन्द्राभ्याम् लक्ष्मणचन्द्रेभ्यः
षष्ठीलक्ष्मणचन्द्रस्य लक्ष्मणचन्द्रयोः लक्ष्मणचन्द्राणाम्
सप्तमीलक्ष्मणचन्द्रे लक्ष्मणचन्द्रयोः लक्ष्मणचन्द्रेषु

समास लक्ष्मणचन्द्र

अव्यय ॰लक्ष्मणचन्द्रम् ॰लक्ष्मणचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria