सुबन्तावली ?लक्ष्मणचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमालक्ष्मणचम्पूः लक्ष्मणचम्पुवौ लक्ष्मणचम्पुवः
सम्बोधनम्लक्ष्मणचम्पूः लक्ष्मणचम्पु लक्ष्मणचम्पुवौ लक्ष्मणचम्पुवः
द्वितीयालक्ष्मणचम्पुवम् लक्ष्मणचम्पुवौ लक्ष्मणचम्पुवः
तृतीयालक्ष्मणचम्पुवा लक्ष्मणचम्पूभ्याम् लक्ष्मणचम्पूभिः
चतुर्थीलक्ष्मणचम्पुवै लक्ष्मणचम्पुवे लक्ष्मणचम्पूभ्याम् लक्ष्मणचम्पूभ्यः
पञ्चमीलक्ष्मणचम्पुवाः लक्ष्मणचम्पुवः लक्ष्मणचम्पूभ्याम् लक्ष्मणचम्पूभ्यः
षष्ठीलक्ष्मणचम्पुवाः लक्ष्मणचम्पुवः लक्ष्मणचम्पुवोः लक्ष्मणचम्पूनाम् लक्ष्मणचम्पुवाम्
सप्तमीलक्ष्मणचम्पुवि लक्ष्मणचम्पुवाम् लक्ष्मणचम्पुवोः लक्ष्मणचम्पूषु

समास लक्ष्मणचम्पू

अव्यय ॰लक्ष्मणचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria