Declension table of lakṣmaṇa

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇaḥ lakṣmaṇau lakṣmaṇāḥ
Vocativelakṣmaṇa lakṣmaṇau lakṣmaṇāḥ
Accusativelakṣmaṇam lakṣmaṇau lakṣmaṇān
Instrumentallakṣmaṇena lakṣmaṇābhyām lakṣmaṇaiḥ lakṣmaṇebhiḥ
Dativelakṣmaṇāya lakṣmaṇābhyām lakṣmaṇebhyaḥ
Ablativelakṣmaṇāt lakṣmaṇābhyām lakṣmaṇebhyaḥ
Genitivelakṣmaṇasya lakṣmaṇayoḥ lakṣmaṇānām
Locativelakṣmaṇe lakṣmaṇayoḥ lakṣmaṇeṣu

Compound lakṣmaṇa -

Adverb -lakṣmaṇam -lakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria