Declension table of ?lakṣitavatī

Deva

FeminineSingularDualPlural
Nominativelakṣitavatī lakṣitavatyau lakṣitavatyaḥ
Vocativelakṣitavati lakṣitavatyau lakṣitavatyaḥ
Accusativelakṣitavatīm lakṣitavatyau lakṣitavatīḥ
Instrumentallakṣitavatyā lakṣitavatībhyām lakṣitavatībhiḥ
Dativelakṣitavatyai lakṣitavatībhyām lakṣitavatībhyaḥ
Ablativelakṣitavatyāḥ lakṣitavatībhyām lakṣitavatībhyaḥ
Genitivelakṣitavatyāḥ lakṣitavatyoḥ lakṣitavatīnām
Locativelakṣitavatyām lakṣitavatyoḥ lakṣitavatīṣu

Compound lakṣitavati - lakṣitavatī -

Adverb -lakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria