Declension table of ?lakṣitavat

Deva

NeuterSingularDualPlural
Nominativelakṣitavat lakṣitavantī lakṣitavatī lakṣitavanti
Vocativelakṣitavat lakṣitavantī lakṣitavatī lakṣitavanti
Accusativelakṣitavat lakṣitavantī lakṣitavatī lakṣitavanti
Instrumentallakṣitavatā lakṣitavadbhyām lakṣitavadbhiḥ
Dativelakṣitavate lakṣitavadbhyām lakṣitavadbhyaḥ
Ablativelakṣitavataḥ lakṣitavadbhyām lakṣitavadbhyaḥ
Genitivelakṣitavataḥ lakṣitavatoḥ lakṣitavatām
Locativelakṣitavati lakṣitavatoḥ lakṣitavatsu

Adverb -lakṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria