Declension table of ?lakṣitā

Deva

FeminineSingularDualPlural
Nominativelakṣitā lakṣite lakṣitāḥ
Vocativelakṣite lakṣite lakṣitāḥ
Accusativelakṣitām lakṣite lakṣitāḥ
Instrumentallakṣitayā lakṣitābhyām lakṣitābhiḥ
Dativelakṣitāyai lakṣitābhyām lakṣitābhyaḥ
Ablativelakṣitāyāḥ lakṣitābhyām lakṣitābhyaḥ
Genitivelakṣitāyāḥ lakṣitayoḥ lakṣitānām
Locativelakṣitāyām lakṣitayoḥ lakṣitāsu

Adverb -lakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria