Declension table of lakṣita

Deva

MasculineSingularDualPlural
Nominativelakṣitaḥ lakṣitau lakṣitāḥ
Vocativelakṣita lakṣitau lakṣitāḥ
Accusativelakṣitam lakṣitau lakṣitān
Instrumentallakṣitena lakṣitābhyām lakṣitaiḥ lakṣitebhiḥ
Dativelakṣitāya lakṣitābhyām lakṣitebhyaḥ
Ablativelakṣitāt lakṣitābhyām lakṣitebhyaḥ
Genitivelakṣitasya lakṣitayoḥ lakṣitānām
Locativelakṣite lakṣitayoḥ lakṣiteṣu

Compound lakṣita -

Adverb -lakṣitam -lakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria