Declension table of ?lakṣīkṛtanāsī

Deva

FeminineSingularDualPlural
Nominativelakṣīkṛtanāsī lakṣīkṛtanāsyau lakṣīkṛtanāsyaḥ
Vocativelakṣīkṛtanāsi lakṣīkṛtanāsyau lakṣīkṛtanāsyaḥ
Accusativelakṣīkṛtanāsīm lakṣīkṛtanāsyau lakṣīkṛtanāsīḥ
Instrumentallakṣīkṛtanāsyā lakṣīkṛtanāsībhyām lakṣīkṛtanāsībhiḥ
Dativelakṣīkṛtanāsyai lakṣīkṛtanāsībhyām lakṣīkṛtanāsībhyaḥ
Ablativelakṣīkṛtanāsyāḥ lakṣīkṛtanāsībhyām lakṣīkṛtanāsībhyaḥ
Genitivelakṣīkṛtanāsyāḥ lakṣīkṛtanāsyoḥ lakṣīkṛtanāsīnām
Locativelakṣīkṛtanāsyām lakṣīkṛtanāsyoḥ lakṣīkṛtanāsīṣu

Compound lakṣīkṛtanāsi - lakṣīkṛtanāsī -

Adverb -lakṣīkṛtanāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria