Declension table of lakṣīkṛtanāsa

Deva

NeuterSingularDualPlural
Nominativelakṣīkṛtanāsam lakṣīkṛtanāse lakṣīkṛtanāsāni
Vocativelakṣīkṛtanāsa lakṣīkṛtanāse lakṣīkṛtanāsāni
Accusativelakṣīkṛtanāsam lakṣīkṛtanāse lakṣīkṛtanāsāni
Instrumentallakṣīkṛtanāsena lakṣīkṛtanāsābhyām lakṣīkṛtanāsaiḥ
Dativelakṣīkṛtanāsāya lakṣīkṛtanāsābhyām lakṣīkṛtanāsebhyaḥ
Ablativelakṣīkṛtanāsāt lakṣīkṛtanāsābhyām lakṣīkṛtanāsebhyaḥ
Genitivelakṣīkṛtanāsasya lakṣīkṛtanāsayoḥ lakṣīkṛtanāsānām
Locativelakṣīkṛtanāse lakṣīkṛtanāsayoḥ lakṣīkṛtanāseṣu

Compound lakṣīkṛtanāsa -

Adverb -lakṣīkṛtanāsam -lakṣīkṛtanāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria