Declension table of lakṣīkṛta

Deva

MasculineSingularDualPlural
Nominativelakṣīkṛtaḥ lakṣīkṛtau lakṣīkṛtāḥ
Vocativelakṣīkṛta lakṣīkṛtau lakṣīkṛtāḥ
Accusativelakṣīkṛtam lakṣīkṛtau lakṣīkṛtān
Instrumentallakṣīkṛtena lakṣīkṛtābhyām lakṣīkṛtaiḥ lakṣīkṛtebhiḥ
Dativelakṣīkṛtāya lakṣīkṛtābhyām lakṣīkṛtebhyaḥ
Ablativelakṣīkṛtāt lakṣīkṛtābhyām lakṣīkṛtebhyaḥ
Genitivelakṣīkṛtasya lakṣīkṛtayoḥ lakṣīkṛtānām
Locativelakṣīkṛte lakṣīkṛtayoḥ lakṣīkṛteṣu

Compound lakṣīkṛta -

Adverb -lakṣīkṛtam -lakṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria