Declension table of ?lakṣayitavya

Deva

MasculineSingularDualPlural
Nominativelakṣayitavyaḥ lakṣayitavyau lakṣayitavyāḥ
Vocativelakṣayitavya lakṣayitavyau lakṣayitavyāḥ
Accusativelakṣayitavyam lakṣayitavyau lakṣayitavyān
Instrumentallakṣayitavyena lakṣayitavyābhyām lakṣayitavyaiḥ lakṣayitavyebhiḥ
Dativelakṣayitavyāya lakṣayitavyābhyām lakṣayitavyebhyaḥ
Ablativelakṣayitavyāt lakṣayitavyābhyām lakṣayitavyebhyaḥ
Genitivelakṣayitavyasya lakṣayitavyayoḥ lakṣayitavyānām
Locativelakṣayitavye lakṣayitavyayoḥ lakṣayitavyeṣu

Compound lakṣayitavya -

Adverb -lakṣayitavyam -lakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria