Declension table of ?lakṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelakṣayiṣyamāṇā lakṣayiṣyamāṇe lakṣayiṣyamāṇāḥ
Vocativelakṣayiṣyamāṇe lakṣayiṣyamāṇe lakṣayiṣyamāṇāḥ
Accusativelakṣayiṣyamāṇām lakṣayiṣyamāṇe lakṣayiṣyamāṇāḥ
Instrumentallakṣayiṣyamāṇayā lakṣayiṣyamāṇābhyām lakṣayiṣyamāṇābhiḥ
Dativelakṣayiṣyamāṇāyai lakṣayiṣyamāṇābhyām lakṣayiṣyamāṇābhyaḥ
Ablativelakṣayiṣyamāṇāyāḥ lakṣayiṣyamāṇābhyām lakṣayiṣyamāṇābhyaḥ
Genitivelakṣayiṣyamāṇāyāḥ lakṣayiṣyamāṇayoḥ lakṣayiṣyamāṇānām
Locativelakṣayiṣyamāṇāyām lakṣayiṣyamāṇayoḥ lakṣayiṣyamāṇāsu

Adverb -lakṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria