सुबन्तावली ?लक्षवर्तिकथा

Roma

स्त्रीएकद्विबहु
प्रथमालक्षवर्तिकथा लक्षवर्तिकथे लक्षवर्तिकथाः
सम्बोधनम्लक्षवर्तिकथे लक्षवर्तिकथे लक्षवर्तिकथाः
द्वितीयालक्षवर्तिकथाम् लक्षवर्तिकथे लक्षवर्तिकथाः
तृतीयालक्षवर्तिकथया लक्षवर्तिकथाभ्याम् लक्षवर्तिकथाभिः
चतुर्थीलक्षवर्तिकथायै लक्षवर्तिकथाभ्याम् लक्षवर्तिकथाभ्यः
पञ्चमीलक्षवर्तिकथायाः लक्षवर्तिकथाभ्याम् लक्षवर्तिकथाभ्यः
षष्ठीलक्षवर्तिकथायाः लक्षवर्तिकथयोः लक्षवर्तिकथानाम्
सप्तमीलक्षवर्तिकथायाम् लक्षवर्तिकथयोः लक्षवर्तिकथासु

अव्यय ॰लक्षवर्तिकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria