सुबन्तावली ?लक्षरामनामलेखनव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमालक्षरामनामलेखनव्रतम् लक्षरामनामलेखनव्रते लक्षरामनामलेखनव्रतानि
सम्बोधनम्लक्षरामनामलेखनव्रत लक्षरामनामलेखनव्रते लक्षरामनामलेखनव्रतानि
द्वितीयालक्षरामनामलेखनव्रतम् लक्षरामनामलेखनव्रते लक्षरामनामलेखनव्रतानि
तृतीयालक्षरामनामलेखनव्रतेन लक्षरामनामलेखनव्रताभ्याम् लक्षरामनामलेखनव्रतैः
चतुर्थीलक्षरामनामलेखनव्रताय लक्षरामनामलेखनव्रताभ्याम् लक्षरामनामलेखनव्रतेभ्यः
पञ्चमीलक्षरामनामलेखनव्रतात् लक्षरामनामलेखनव्रताभ्याम् लक्षरामनामलेखनव्रतेभ्यः
षष्ठीलक्षरामनामलेखनव्रतस्य लक्षरामनामलेखनव्रतयोः लक्षरामनामलेखनव्रतानाम्
सप्तमीलक्षरामनामलेखनव्रते लक्षरामनामलेखनव्रतयोः लक्षरामनामलेखनव्रतेषु

समास लक्षरामनामलेखनव्रत

अव्यय ॰लक्षरामनामलेखनव्रतम् ॰लक्षरामनामलेखनव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria